संकुसुमित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकुसुमित/ सं-कुसुमित mfn. flowering Lalit.

संकुसुमित/ सं-कुसुमित mfn. fully blown or budded , fully expanded or manifested (occurring in the names of various बुद्धs).

"https://sa.wiktionary.org/w/index.php?title=संकुसुमित&oldid=365254" इत्यस्माद् प्रतिप्राप्तम्