संकेत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकेतः [saṅkētḥ], 1 An intimation, allusion.

A sign, gesture, hint; Mu.1.

An indicatory sign, mark, token.

Agreement, convention; संकेतो गृह्यते जातौ गुणद्रव्यक्रियासु च S. D.12.

Engagement, appointment, assignation (made by a mistress or lover); नामसमेतं कृतसंकेतं वादयते मृदु वेणुम् Gīt.5.

A place of meeting (for lovers), rendezvous; सा स्वैरिण्येकदा कान्तं संकेतं उपनेष्यति Bhāg.11. 8.23; कान्तार्थिनी तु या याति संकेतं साभिसारिका Ak.

Condition, provision.

A short explanatory rule (in gram.) -Comp. -गृहम्, -निकेतनम्, -स्थानम् a place of appointment or assignation, rendezvous.-वाक्यम् watchword.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकेत/ सं-केत m. (fr. सं-चित्)agreement , compact , stipulation , assignation with( gen. , esp. with a lover) , engagement , appointment( acc. with कृ, or ग्रह्or दाor Caus. of कॢप्, " to make an agreement or appointment " or " appoint a place of meeting with any person " [gen. or instr. or instr. with सह, समम्, मिथः] ; ibc. " according to agreement " , " by appointment ") MBh. Ka1v. etc.

संकेत/ सं-केत m. convention , consent MBh.

संकेत/ सं-केत m. intimation , hint , allusion , preconcerted sign or signal or gesture( acc. with कृ, " to give a signal ") Katha1s. Gi1t.

संकेत/ सं-केत m. a short explanation of a grammatical rule (= 2. शैलीSee. ) MW.

संकेत/ सं-केत m. condition , provision ib.

संकेत/ सं-केत m. N. of a Comm. on the काव्य-प्रकाशand on the हर्ष-चरित

संकेत/ सं-केत m. pl. N. of a people(See. साकेत) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=संकेत&oldid=365313" इत्यस्माद् प्रतिप्राप्तम्