संक्रन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रन्दनः [saṅkrandanḥ], 1 N. of Indra; अपि संक्रन्दनस्य स्यात् क्रुद्धः किमुत वालिनः Bk.6.19; Mv.5.39; संक्रन्दनप्रतिमबाहुपरा- क्रमाभ्याम् Rām. ch.2.67. -नम् War, battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रन्दन/ सं- mfn. calling or shouting or roaring RV. AV. MBh.

संक्रन्दन/ सं- m. N. of इन्द्रBhat2t2.

संक्रन्दन/ सं- m. of a son of मनुभौत्यHariv.

संक्रन्दन/ सं- m. of a king (the father of वपुष्मत्) Ma1rkP.

संक्रन्दन/ सं- n. war , battle MBh.

"https://sa.wiktionary.org/w/index.php?title=संक्रन्दन&oldid=505129" इत्यस्माद् प्रतिप्राप्तम्