संक्रन्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रन्द्/ सं- (only aor. सम्-अक्रान्) , to cry or bellow or cry out together with( instr. ) RV. : Caus. (only aor. सम्-अचिक्रदः)to bring together by shouting or calling out ib.

"https://sa.wiktionary.org/w/index.php?title=संक्रन्द्&oldid=365576" इत्यस्माद् प्रतिप्राप्तम्