संक्राम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रामः [saṅkrāmḥ], Difficult progress; see संक्रम.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्राम/ सं-क्राम m. passing away A1pS3r.

संक्राम/ सं-क्राम mn. difficult passage or progress L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्राम पु.
(सम् + क्रम् + घञ्) विहित कर्म का उल्लङ्घन (अथवा अननुष्ठान), आप.श्रौ.सू. 3.16.8।

"https://sa.wiktionary.org/w/index.php?title=संक्राम&oldid=480608" इत्यस्माद् प्रतिप्राप्तम्