संक्लिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्लिश्/ सं- P. -क्लिश्नाति(only inf. -क्लेष्टुम्and ind.p. -क्लिश्य) , to press together S3Br. ; to torment , pain , afflict R. : Pass. -क्लिश्यते, to get soiled DivyA7v. (See. next).

"https://sa.wiktionary.org/w/index.php?title=संक्लिश्&oldid=365822" इत्यस्माद् प्रतिप्राप्तम्