संक्लृप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्लृप् [saṅklṛp], 1 Ā. To wish or long for. -Caus.

To resolve, determine, settle.

To intend, aim at, purpose; संकल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे Ku.3.11.

To arrange or connect together.

To fix; assign; allot.

To consecrate, dedicate.

To imagine, fancy.

To think about, ponder, reflect; देवेभ्य आगायद्यत् कल्याणं संकल्पयति तदात्मने Bṛi. Up.1.3.6.

To perform obsequies.

"https://sa.wiktionary.org/w/index.php?title=संक्लृप्&oldid=365836" इत्यस्माद् प्रतिप्राप्तम्