संक्षुब्धः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षुब्धः, त्रि, (सं + क्षुभ + क्तः ।) सञ्चलनविशिष्टः । इति क्षुभधात्वर्थदर्शनात् । आकुलः । यथा, -- “दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः । सन्नद्धाखिलसैन्यास्ते समुत्तस्थरुदायुधाः ॥” इति मार्कण्डेयपुराणे देवीमाहात्मम् ॥

"https://sa.wiktionary.org/w/index.php?title=संक्षुब्धः&oldid=173546" इत्यस्माद् प्रतिप्राप्तम्