संक्षेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपः, पुं, (सं + क्षिप् + घञ् ।) स्तोकेन भूयसो- ऽभिधानम् । इत्यमरटीकायां भरतः ॥ चुम्बक इति स्वल्प इति च ख्यातः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेप¦ पु॰ सम् + क्षिप--घञ्। भूयसीऽर्थस्याल्पवाक्यादिना-प्रकाशने भरतः। ल्युट्। तत्रार्थे न॰। सर्वत्र समः स्थानेझरिपरे वा परसवर्णः पञ्चमवर्णः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेप¦ m. (-पः) Abridgment: see सङ्क्षेप |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपः [saṅkṣēpḥ], 1 Throwing together.

Compression; abridgment.

Brevity, conciseness.

An epitome, a brief exposition.

Throwing, sending

Taking away.

Assisting in another's duty.

Destruction (संहार); प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् Mb.3.155.27.

Total, aggregate. (संक्षेपेण, संक्षेपतस् are used adverbially in the sense of briefly, concisely, shortly; Kull. on Ms.1.68.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेप/ सं-क्षेप m. throwing together , destruction MBh.

संक्षेप/ सं-क्षेप m. compression , comprehension , condensation , abridgment , conciseness , brief exposition , compendium , epitome , essence or quintessence( ibc. , आत्, एण, अम्or प-तस्, " briefly " , " concisely " , " in short ") MBh. R. etc.

संक्षेप/ सं-क्षेप m. the whole thrown together , total , aggregate( एणand प-तस्, " in the aggregate ") Mn. vii , 167 Kull. on i , 68 etc. Cat.

संक्षेप/ सं-क्षेप m. a means of compressing Sus3r.

संक्षेप/ सं-क्षेप m. ( pl. )straits , poverty MBh.

संक्षेप/ सं-क्षेप m. (in dram. ) a brief declaration (of willingness to be at the service of another) Sa1h.

संक्षेप/ सं-क्षेप m. throwing W.

संक्षेप/ सं-क्षेप m. taking away ib.

"https://sa.wiktionary.org/w/index.php?title=संक्षेप&oldid=366095" इत्यस्माद् प्रतिप्राप्तम्