संक्षेपणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपणम्, क्ली, (सं + क्षिप् + ल्युट् ।) विस्ती- र्णानां संक्षेपः । प्रपञ्चकरणवैपरीत्यम् । इति भरतः ॥ तत्पर्य्यायः । समसनम् २ । इत्यमरः ॥ संहारः ३ समाहारः ४ संग्रहः ५ समासः ६ । इति जटाधरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपणम् [saṅkṣēpaṇam], 1 Heaping together.

Abridgment, abbreviation.

Sending.

"https://sa.wiktionary.org/w/index.php?title=संक्षेपणम्&oldid=366118" इत्यस्माद् प्रतिप्राप्तम्