संघटन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघटन/ सं- n. (or f( आ). )union or junction with( comp. ) Vcar. Ratna7v. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=संघटन&oldid=367664" इत्यस्माद् प्रतिप्राप्तम्