संचय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचयः [sañcayḥ], 1 Heaping up, gathering.

Hoard, heap, accumulation, stock, store; कर्तव्यः संचयो नित्यं कर्तव्यो नाति- संचयः Subhāṣ.

A large quantity, collection.

Joint; दोर्निष्पेषविशीर्णसंचयदलत्कङ्कालमुन्मथ्नतः Māl.8.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचय/ सं-चय etc. See. सं-1. चि.

संचय/ सं-चय m. ( ifc. f( आ). )collection , gathering , accumulation , heap , hoard , store , multitude , quantity( dat. , " in order to have more ") Nir. MBh. etc.

संचय/ सं-चय m. collecting the bones of a burnt body (in अस्थि-स्) RTL. 284 ; 300

"https://sa.wiktionary.org/w/index.php?title=संचय&oldid=505145" इत्यस्माद् प्रतिप्राप्तम्