संज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञम्, क्ली, पीतकाष्ठम् । यथा, -- “जायकं झावुकं संज्ञं प्रचेलं प्राविरः पुमान् । कालीयकञ्च कालानुसार्य्यञ्चाथ समर्थकम् ॥” जायकादिसप्तपीतकाष्ठे । इति शब्दचन्द्रिका ॥

संज्ञः, त्रि, (सम्यक्प्रकारेण जानाति यः । सं + ज्ञा + कः ।) लग्नजानुकः । यथा, -- “प्रज्ञुः प्रगतजानुः स्यात् प्रज्ञोऽत्रैव च दृश्यते । संज्ञुः संहतजानुश्च भवेत् संज्ञोऽपि तत्र हि ॥” इति साहसाङ्कः । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञ¦ न॰ सम् + ज्ञा--क।

१ पीतकाष्ठे कालीयके गन्घदध्येशब्दच॰। सम् + ज्ञा--अङ्।

२ चेतनायां

३ बुद्धौ

४ आ-ख्यायां

५ हस्ताद्यैरथसूचने च स्त्री अमरः।

६ गायत्र्यां

७ सूर्य्य पत्न्याञ्च स्त्री मेदि॰। वा ञ्।

८ संहतजानुकेत्रि॰ माहसाङ्गः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Knock-kneed. n. (-ज्ञं) A yellow fragrant wood. f. (-ज्ञा)
1. Name, appellation.
2. Thought, mind, intellect.
3. Con- sciousness.
4. Gesture, sign, gesticulation.
5. The sacred verse or Ga4yatri of the Ve4das.
6. One of the wives of the sun, and daughter of VISHWAKARMAN.
7. (In grammar,) The technical name of any affix, &c. E. सम् before ज्ञा to know, affs. अङ् and टाप्; that by which anything is known.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञ [sañjña], a.

Knock-kneed.

Being conscious.

Named, called; see संज्ञा below. -ज्ञम् A yellow fragrant wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञ/ सं-ज्ञ mfn. (fr. सं+ 1. ज्ञ= ज्ञु; See. 1. प्र-ज्ञ)knock-kneed L.

संज्ञ/ सं-ज्ञ mfn. ( ifc. for सं-ज्ञाe.g. लब्ध-संज्ञ, " one who has recovered consciousness " MBh. ; 729368 -ताf. " recovery of -cconsciousness " Ven2is. )

संज्ञ/ सं-ज्ञ n. a yellow fragrant wood , yellow sanders L.

"https://sa.wiktionary.org/w/index.php?title=संज्ञ&oldid=368945" इत्यस्माद् प्रतिप्राप्तम्