संज्ञक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञक [sañjñaka], a. Killing, destroying (नाशक); कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम् Mb.12.279.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञक/ सं- mf( इका)n. ( ifc. ) = संज्ञ2 ( e.g. प्रा-ण-संज्ञको जीवः, " life has the name breath " MaitrUp. ; See. नट-, रवि-स्).

"https://sa.wiktionary.org/w/index.php?title=संज्ञक&oldid=368952" इत्यस्माद् प्रतिप्राप्तम्