संतत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतत [santata], p. p.

Stretched, extended.

Uninterrupted, continual, constant, regular.

Lasting, eternal.

Much, many. -तम् ind. Always, continually, constantly, eternally, perpetually.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतत/ सं-तत mfn. (See. स-तत)stretched or extended along , spread over( loc. ) Pras3nUp

संतत/ सं-तत mfn. covered with( instr. ) MBh. Hariv. R.

संतत/ सं-तत mfn. held or linked or woven or sewn or strung together , dense , continuous , uninterrupted , lasting , eternal( ibc. or 731189 अम्ind. " continually , uninterruptedly , incessantly ") S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=संतत&oldid=369320" इत्यस्माद् प्रतिप्राप्तम्