संन्यस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संन्यस्त [sannyasta], p. p.

Laid or placed down.

Deposited.

Entrusted, consigned.

Laid aside, relinquished, renounced; न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन Bg.6.2.

Encamped.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संन्यस्त/ सं-न्यस्त mfn. thrown down , laid aside , relinquished , abandoned , deserted MBh. Ka1v. etc.

संन्यस्त/ सं-न्यस्त mfn. encamped R.

संन्यस्त/ सं-न्यस्त mfn. deposited , intrusted , consigned ib.

"https://sa.wiktionary.org/w/index.php?title=संन्यस्त&oldid=372928" इत्यस्माद् प्रतिप्राप्तम्