संपत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संपत्तिः [sampattiḥ], f.

Prosperity, increase of wealth; संपत्तौ च विपत्तौ च महतामेकरूपता Subhāṣ.

Success, fulfilment, accomplishment; न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम् Ms. 12.36.

Perfection, excellence; as in रूपसंपत्ति.

Exuberance, plenty, abundance.

A suitable state or condition.

"https://sa.wiktionary.org/w/index.php?title=संपत्ति&oldid=505168" इत्यस्माद् प्रतिप्राप्तम्