संभावित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभावित [sambhāvita], p. p.

Considered, supposed, imagined; पित्राहं दोषेषु संभावितः K.

Esteemed, honoured, respected; सन्त्यन्ये$पि बृहस्पतिप्रभृतयः संभाविताः पञ्चषाः Bh.2.34; Ku. 3.11; विस्तारिस्तनकुम्भकुड्मलभरोत्संगेन संभाविता Māl.8.6.

Respectable, honourable; संभावितस्य चाकीर्तिर्मरणादति- रिच्यते Bg.2.34.

Suited, fitted, adequate, fit.

Possible.

Derived, produced, got; Māl.5.

Satisfied.

Expected; अवसीदति यत्सुरैरपि त्वयि संभावितवृत्ति पौरुषम् Ki.2.7. -तम् Conjecture, supposition.

"https://sa.wiktionary.org/w/index.php?title=संभावित&oldid=374224" इत्यस्माद् प्रतिप्राप्तम्