संभूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभूतिः [sambhūtiḥ], f.

Birth, origin, production; संभूतिं तस्य तां विद्याद्यद्योनावभिजायते Ms.2.147.

Combination, union.

Fitness, suitability.

Power.

Knowledge; see संभव (16); संभूतिं च विनाशं च यस्तद्वेदोभयं सह । विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नुते ॥ Īśop.14.12.

Mainfestation of might, superhuman power (विभूति); गोविप्रदेवतावृद्धगुरून् भूतानि सर्वशः । नमस्कृत्यात्मसंभूतिर्मङ्गलानि समस्पृशत् ॥ Bhāg.1.7.1.

A part, incarnation; इयं च लक्ष्म्याः संभूतिः पुरुषस्यानपायिनी Bhāg.4.15.3.

"https://sa.wiktionary.org/w/index.php?title=संभूति&oldid=374286" इत्यस्माद् प्रतिप्राप्तम्