संमद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संमद [sammada], a. Greatly delighted, happy. -दः Great joy, delight, happiness; रणसंमदोदयविकासिबल ... Śi.15.77; Māl. 5.11; बत मे संमदः सो$भूदस्तु वा मास्तु वा तव Śiva B.15.3.

संमदः [sammadḥ], Intoxication, frenzy.

"https://sa.wiktionary.org/w/index.php?title=संमद&oldid=505183" इत्यस्माद् प्रतिप्राप्तम्