संमूढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संमूढ [sammūḍha], p. p.

Stupefied, unconscious, senseless.

Infatuated, foolish; स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थितः Bg.5.2.

Bewildered; पृच्छामि त्वां धर्मसंमूढचेताः Bg. 2.7.

Disordered.

Heaped, collected.

Produced rapidly.

Broken. -ढा A kind of riddle.

"https://sa.wiktionary.org/w/index.php?title=संमूढ&oldid=374653" इत्यस्माद् प्रतिप्राप्तम्