संमोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संमोह [sammōha] संमोहक [sammōhaka], संमोहक a. Infatuating, bewildering, fascinating; तपो हि परमं श्रेयः संमोहमितरत्सुखम् Rām.7.84.9.

संमोहः [sammōhḥ], 1 Bewilderment, confusion, infatuation.

Insensibility, swoon.

Ignorance, folly; भ्रमं संमोहमावर्त- मभ्यासाद्विनिवर्तयेत् Mb.12.274.7.

Fascination.

Tumult, battle.

"https://sa.wiktionary.org/w/index.php?title=संमोह&oldid=374744" इत्यस्माद् प्रतिप्राप्तम्