संव्यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संव्यानम्, क्ली, (संवीयतेऽनेनेति + सं + व्य + ल्युट् ।) उत्तरीयवस्त्रम् । इत्यमरः ॥ (यथा, किराते । ४ । २८ । “विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः ॥”) वस्त्रम् । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संव्यान¦ न॰ संवीयते सम् + व्येञ्--कर्मणि ल्युट्।

१ उत्त-रीयवस्त्रे अमरः।

२ वस्त्रमात्रे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संव्यान¦ n. (-नं)
1. An upper-garment.
2. Cloth, clothes, vesture.
3. Covering. E. सम् completely, ष्येञ् to cover, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संव्यानम् [saṃvyānam], 1 Covering, wrapping.

Cloth, vesture, garment.

An upper garment; संव्यानानामन्तकान्तःपुरस्य Śi.18.69.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संव्यान/ सं-व्यान n. a cover , wrapper , cloth , garment , ( esp. ) upper -ggarment S3is3. Bhat2t2. HParis3. : covering L.

"https://sa.wiktionary.org/w/index.php?title=संव्यान&oldid=505204" इत्यस्माद् प्रतिप्राप्तम्