संशित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशित¦ त्रि॰ सम्स् + शो ओरते इत्त्वम।

१ सम्पादितव्रतविषयकयत्ने

२ तद्वति त्रि॰ सै॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशित¦ mfn. (-तः-ता-तं)
1. Certain, certified, ascertained, established.
2. Completed, effected, finished.
3. Completing, effecting, diligent and attentive in accomplishing. E. सम् before शो to destroy, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशित [saṃśita], p. p.

Sharpened, aroused; ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः Mb.5.18.22.

Sharp, acute.

Thoroughly completed, effected, accomplished.

Decided, well-ascertained, determined, certain.

Effecting, diligent in performing.

Firmly adhering to (a vow); उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः Mb.12. 265.7. -Comp. -आत्मन् a. one whose mind is thoroughly matured or disciplined. -व्रत a. one who has fulfilled his vow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशित/ सं-शित mfn. (often wrongly written शंसितor संसित)whetted , sharpened S3Br.

संशित/ सं-शित mfn. pointed , sharp(See. comp. )

संशित/ सं-शित mfn. ready , prepared for or resolved upon( loc. ) AV. MBh. etc.

संशित/ सं-शित mfn. made ready , well-prepared , all right (applied to things) VS. AV.

संशित/ सं-शित mfn. fixed upon , decided , firmly adhered to , rigid (as a vow) Mn. MBh. etc.

संशित/ सं-शित mfn. completing , effecting , diligent in accomplishing W.

संशित/ सं-शित m. N. of a man g. गर्गा-दि(See. सांशित्य)

"https://sa.wiktionary.org/w/index.php?title=संशित&oldid=378399" इत्यस्माद् प्रतिप्राप्तम्