संशुद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Pure, purified.
2. Clean.
3. Refined.
4. Dis- charged, acquitted, (as a debt.)
5. Acquitted, (of a crime.) E. सम्, and शुद्ध pure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशुद्ध [saṃśuddha], p. p.

Completely, purified, pure; त्रिवर्गभय- संशुद्धान् (अमात्यान्) Kau. A.1.1; प्रयत्नाद्यतमानस्तु योगी संशुद्ध- किल्बिषः Bg.6.45.

Polished, refined.

Expaited.

Acquitted (of crime or debt).

Searched, tried, examined; वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः Ms.7.219.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संशुद्ध/ सं-शुद्ध mfn. completely purified or cleansed , pure , clean Ya1jn5. BhP.

संशुद्ध/ सं-शुद्ध mfn. removed , destroyed , expiated(See. comp. )

संशुद्ध/ सं-शुद्ध mfn. cleared off , defrayed , paid Katha1s.

संशुद्ध/ सं-शुद्ध mfn. searched , tried , examined Mn. vii , 219

संशुद्ध/ सं-शुद्ध mfn. acquitted (of a crime) W.

"https://sa.wiktionary.org/w/index.php?title=संशुद्ध&oldid=378506" इत्यस्माद् प्रतिप्राप्तम्