संसर्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्जनम् [saṃsarjanam], 1 Commingling.

Leaving, abandoning.

Discharging, voiding.

Attracting, winning over.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसर्जन/ सं-सर्जन n. meeting , mingling , mixture or combination with( instr. ) A1s3vS3r. AV. Paris3.

संसर्जन/ सं-सर्जन n. attracting , winning over , conciliating Ka1m.

संसर्जन/ सं-सर्जन n. = संसर्गीCar.

संसर्जन/ सं-सर्जन n. discharging , voiding , abandoning , leaving W.

"https://sa.wiktionary.org/w/index.php?title=संसर्जन&oldid=505212" इत्यस्माद् प्रतिप्राप्तम्