संसृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टि¦ स्त्री सम् + सृज--क्तिन्।

१ संसर्गे

२ अलङ्कारभेदे अलङ्क{??}-रशब्दे

४०

५ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टि¦ f. (-ष्टिः)
1. Uniting, combining.
2. Collecting, assembling.
3. Living together in one family.
4. (In rhetoric,) The use of a number of figures in one passage. E. सम्, सृज् to make, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टिः [saṃsṛṣṭiḥ], f.

Combination, union.

Association, intercourse, co-partnership.

Living in one family; see संसृष्टता (2) above.

A collection.

Collecting, assembling.

(In Rhet.) The combination or co-existence of two or more independent figures of speech in one passage; मिथो$नपेक्षयैतेषां (शब्दार्थालंकाराणां) स्थितिः संसृष्टिरुच्यते S. D.756.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संसृष्टि/ सं- f. ( सं-)union , combination , association , intercourse MaitrS.

संसृष्टि/ सं- f. living together in one family W.

संसृष्टि/ सं- f. collection , collecting , assembling ib.

संसृष्टि/ सं- f. (in rhet. )the association of two distinct metaphors in close proximity in one sentence(See. संकर) Va1m. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=संसृष्टि&oldid=505216" इत्यस्माद् प्रतिप्राप्तम्