संसृष्टि
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसृष्टि¦ स्त्री सम् + सृज--क्तिन्।
१ संसर्गे
२ अलङ्कारभेदे अलङ्क{??}-रशब्दे
४०
५ पृ॰ दृश्यम्।
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसृष्टि¦ f. (-ष्टिः)
1. Uniting, combining.
2. Collecting, assembling.
3. Living together in one family.
4. (In rhetoric,) The use of a number of figures in one passage. E. सम्, सृज् to make, क्तिन् aff.
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसृष्टिः [saṃsṛṣṭiḥ], f.
Combination, union.
Association, intercourse, co-partnership.
Living in one family; see संसृष्टता (2) above.
A collection.
Collecting, assembling.
(In Rhet.) The combination or co-existence of two or more independent figures of speech in one passage; मिथो$नपेक्षयैतेषां (शब्दार्थालंकाराणां) स्थितिः संसृष्टिरुच्यते S. D.756.
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसृष्टि/ सं- f. ( सं-)union , combination , association , intercourse MaitrS.
संसृष्टि/ सं- f. living together in one family W.
संसृष्टि/ सं- f. collection , collecting , assembling ib.
संसृष्टि/ सं- f. (in rhet. )the association of two distinct metaphors in close proximity in one sentence(See. संकर) Va1m. Sa1h.