सका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सका, स्त्री, पूर्व्वोक्तपरामर्शकः । से इति भाषा । तच्छब्दस्य टेः पूर्व्वं अकि परत्र आप्प्रत्यये च कृते प्रथमैकवचणनिष्पन्नं पद- द्वयम् ॥ (यथा, ऋग्वेदे । १ । १९१ । ११ । “इयत्तिका शकुन्तिका सका जघास ते विषम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सका&oldid=173553" इत्यस्माद् प्रतिप्राप्तम्