सक्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तुः, पुं, (सच्यते सिच्यते इति । सच सेचने + “सितनिगमिमसिसचीति ।” उणा० १ । ७० । इति तुन् ।) भृष्टयवादिचूर्णः । छातु इति भाषा । यथा, -- “भृष्टा यवाः पुनर्धाना धानाचूर्णन्तु सक्तवः ॥” इति हेमचन्द्रः ॥ अस्य गुणादिः तालव्यादिशक्तुशब्दे द्रष्टव्यः ॥ (यथा, कथासरित्सागरे । ४ । १२२ । “एकः शरावः सक्तूनामेकः प्रत्यहमम्भसः । शकटालस्य तत्रान्तः सपुत्त्रस्य न्यधीयत ॥” अर्द्धर्च्चादित्वात् क्लीवलिङ्गेऽपि दृश्यते ॥ प्रायशो ऽयं शब्दः बहुवचने प्रयुज्यते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु¦ पु॰ सन्ज--तुन् किच्च। भ्रष्टयवादिचूर्णे (छातु) शब्दच॰
“मेषादौ सक्तवी देया वारिपूर्णा च गर्गरी” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु¦ m. Plu. (-क्तुः) The flour fried and then ground. E. षच् to moisten, Una4di aff. तुन्; also read शक्तु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु [saktu], m. pl. [सञ्ज्-तुन् किच्च] The flour of barley first fried and then ground, barley-meal; भिक्षासक्तुभिरेव संप्रति वयं वृत्तिं समीहामहे Bh.3.64. -Comp. -फला, -ली the Śamī tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु m. (or n. g. अर्धर्चा-दि; also written शक्तु)coarsely ground meal , grit , groats ( esp. of barley-meal) RV. etc. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the flour of grain not to be taken during nights. M. १३१. ४३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saktu in the later Saṃhitās and the Brāhmaṇas[१] denotes ‘coarsely ground meal,’ ‘groats,’ especially ‘barley meal.’ In the Rigveda,[२] where the word occurs only once, it seems rather to mean grain before it is winnowed by the Titaü. If the latter word, however, designates a ‘sieve,’ Saktu might still mean ‘groats,’ as opposed to fine meal.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्तु पु.
आटा, सत्तू, आप.श्रौ.सू. 18.9.16 (अपामार्गान्---- सक्तून् कृत्वा); भुने हुए सत्तू का चूर्ण, जिसका उपभोग यजमान व्रत-आहार के रूप में करता है, भा.श्रौ.सू. 1०.1०.3 (सोम०); एक होम में इसकी आहुति दी जाती है, बौ.श्रौ.सू. 4.11 (सोमयाग के अन्त में); चयन में भी, आप.श्रौ.सू. 17.23.11। सक्तून् कृत्वा (कृत्वा = कृ + क्त्वा) (अपामार्ग के बीज को) भून कर एवं पीसकर, मा.श्रौ.सू. 9.1.1.22।

  1. Taittirīya Saṃhitā, vi. 4, 10, 6;
    Vājasaneyi Saṃhitā, xix. 21 et seq.;
    Śatapatha Brāhmaṇa, i. 6, 3, 16;
    ix. 1, 1, 8 (cf. Gavedhukā), etc.;
    Kāṭhaka Saṃhitā, xv. 2 (cf. Apāmārga). Cf. Kuvala, Karkandhu, Badara: Śatapatha Brāhmaṇa, v. 5, 4, 22, etc.
  2. x. 71, 2.

    Cf. Zimmer, Altindisches Leben, 238.
"https://sa.wiktionary.org/w/index.php?title=सक्तु&oldid=480667" इत्यस्माद् प्रतिप्राप्तम्