सक्रिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्रिय [sakriya], a. Active, moveable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सक्रिय/ स--क्रिय mfn. having action , active , mutable , movable , migratory(727716 -त्वn. ) Kap. Sa1m2khyak.

सक्रिय/ स--क्रिय mfn. one who performs his religious acts MW.

"https://sa.wiktionary.org/w/index.php?title=सक्रिय&oldid=505257" इत्यस्माद् प्रतिप्राप्तम्