सगुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगुण¦ mfn. (-णः-णा-णं)
1. Having or endowed with properties, qualities, &c.
2. Worldly.
3. Having a string, (as a bow.) E. स with, गुण a quality.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगुण [saguṇa], a.

Possessed of qualities or attributes.

Possessed of good qualities, virtuous.

Worldly.

Furnished with a string (as a bow).

Possessed of the qualities in rhetoric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सगुण/ स--गुण mf( आ)n. furnished with (or together with) a string or cord MBh. Ka1v. etc.

सगुण/ स--गुण mf( आ)n. furnished with partic. attributes or properties S3rS.

सगुण/ स--गुण mf( आ)n. having qualities , qualified BhP. Veda7ntas.

सगुण/ स--गुण mf( आ)n. having good qualities or virtues , virtuous(727883 -त्वn. ) Ka1v. Katha1s. etc.

सगुण/ स--गुण mf( आ)n. worldly MW.

"https://sa.wiktionary.org/w/index.php?title=सगुण&oldid=382501" इत्यस्माद् प्रतिप्राप्तम्