सङ्गीतः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

सङ्गीतम्
  • गीतं, संगीतं, वाद्यविद्या, शास्त्रं, तालैक्यं, स्वरानुपूर्व्यं, माधुर्यं, तौर्यं, वाद्यघोषः।

नाम[सम्पाद्यताम्]

  • सङ्गीतं नाम कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया ।

फलकम्:सिद्धरूपम्-अकारान्त नपुंसकल्लिम्गम्

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • मत्तमधुकरमुक्तलङ्कारमिलितकोकिलालापसङ्गीतसुखावहं मकरन्दोद्यानम्। रत्ना.१.॥
  • गीतवाद्यनृत्यत्रयं नाट्यं तैर्यत्रिकं च तत्। सङ्गीतं प्रेक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्यधर्मिका।
  • अहं मृदंगवादयं करोमि।
"https://sa.wiktionary.org/w/index.php?title=सङ्गीतः&oldid=507643" इत्यस्माद् प्रतिप्राप्तम्