सति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतिः, स्त्री, (सनु दाने + क्तिच् । “सनः क्तिचि लोपश्चास्यान्यतरस्याम् ।” ६ । ४ । ४५ । इति नलोपः ।) दानम् । अवसानम् । इति साति- शब्दटीकायां भरतः ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सति¦ f. (-तिः)
1. End, destruction.
2. Gift, giving, donation. E. षण् to give or षो to destroy, क्तिन् aff.; also साति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सतिः [satiḥ], f.

A gift, donation.

End, destruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सति f. = साति, सन्तिPa1n2. Vop.

सति f. = दान, अवसानL.

सति See. p. 1138 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=सति&oldid=505277" इत्यस्माद् प्रतिप्राप्तम्