सत्त्ववत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्ववत्¦ mfn. (-वान्-वती-वत्)
1. Pure, virtuous, endowed with the quality of goodness.
2. Natural.
3. Existent, &c. E. सत्त्व and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्ववत् [sattvavat], a.

Living, existing.

Possessed of true essence.

Good, pure, virtuous.

Endowed with energy or courage; प्रकृतिरियं सत्त्ववताम् Subhās. -m.

To body (देह); सत्त्ववत्सु तथा सत्त्वं प्रतिरूपं स पश्यति Mb.12. 253.3.

epithet of Viṣṇu. -ती a. pregnant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्ववत्/ सत्-त्व--वत् mfn. endowed with life , living , existent , a living being W.

सत्त्ववत्/ सत्-त्व--वत् mfn. endowed with or possessed of the true essence MW.

सत्त्ववत्/ सत्-त्व--वत् mfn. resolute , energetic , courageous MBh. R. Sus3r. etc.

सत्त्ववत्/ सत्-त्व--वत् mfn. abounding in the quality -S सत्त्वSus3r.

"https://sa.wiktionary.org/w/index.php?title=सत्त्ववत्&oldid=385188" इत्यस्माद् प्रतिप्राप्तम्