सन्तोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तोषः, पुं, (सं + तुष + घञ् ।) सन्तुष्टिः । तत्- पर्य्यायः । धृतिः २ स्वास्व्यम् ३ । इति हेम- चन्द्रः ॥ (यथा, हितोपदेशे । “सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तोष¦ पु॰ सम + तुष--करणादौ घञ्।

१ धैर्य्ये

२ स्व स्यो घहेमचः।

३ सम्यक्तुष्टौ
“सन्तोषमूलं हि सुखम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तोष¦ m. (-षः)
1. Joy, pleasure, delight, satisfaction, happiness.
2. Thumb and fore-finger. E. सम् intensitive prefix, तुष् to be pleased, aff. घञ् |

"https://sa.wiktionary.org/w/index.php?title=सन्तोष&oldid=389502" इत्यस्माद् प्रतिप्राप्तम्