समन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्तः, पुं, सीमा । सम्यक्प्रकारेण अन्तः इति तत्पुरुषसमासनिष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त¦ पु॰ सम्यक् अन्तः, स यत्र वा।

१ सम्यगन्ते

२ सीमायाञ्च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त¦ mfn. (-न्तः-न्ता-न्तं) All, entire, universal. m. (-न्तः) Limit, term, boundary, end. E. सम् intensitive, अन्त end.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त [samanta], a. [सम्यक् अन्तः, स यत्र वा]

Being on every side, universal.

Complete, entire. -न्तः Limit, boundary, term. (समन्तः, समन्तम्, समन्ततः, समन्तात् are used adverbially in the sense of 'from every side', 'all around', 'on all sides', 'wholly', 'completely'; ततो$श्मसहिता धाराः संवृण्वन्त्यः समन्ततः Mb.3.143.19; लेलिह्यंसे ग्रसमानः समन्तात् Bg.11.3.). -Comp. -दुग्धा the plant called स्नुही q. v. (Mar. निवडुंग). -पञ्चकम् N. of the district called Kurukṣetra or of a place near it; Ve.6. -पर्यायिन् a. allembracing. -प्रासादिक a. affording help on all sides.-भद्रः a Buddha or the Buddha. -भद्रकः a variety of a long blanket; Kau. A.2.11. -भुज् m. fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त/ सम्-अन्त mf( आ)n. " having the ends together " , contiguous , neighbouring , adjacent RV. AV. Pan5cavBr.

समन्त/ सम्-अन्त mf( आ)n. " being on every side " , universal , whole , entire , all(733551 समन्तम्ind. " in contiguity or conjunction with " , " together with " ; 733551.1 समन्तम्ind. or 733551.2 तात्ind. or 733551.3 त-तस्ind. " on all sides , around " , " or , wholly , completely " ; 733551.4 तेनind. " all round " ; with न= " nowhere ") AV. etc.

समन्त/ सम्-अन्त n. (also with अग्नेः, वरुणस्य, or वसिष्ठस्य)N. of various समन्s Br.

समन्त/ सम्-अन्त n. or m. (?) N. of a country Buddh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त न.
एक साम का नाम, पञ्च.ब्रा. 15.4.6 सा.वे. 1.61 पर। समन्य (सम् + अन् प्राणने + ल्यप्) साँस लेकर, भा.श्रौ.सू. 8.21.2 (समन्य जपति)।

"https://sa.wiktionary.org/w/index.php?title=समन्त&oldid=480749" इत्यस्माद् प्रतिप्राप्तम्