समवेत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेतः, त्रि, (सम् + अव + इण् + क्तः ।) मिलितः । यथा, -- “धर्म्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्व्वत सञ्जय ॥” इति भगवद्गीतायाम् १ अध्यायः ॥ समवायसम्बन्धेन वृत्तिः । यथा, -- “यत् समवेतं कार्य्यं भवति ज्ञेयन्त समवायिजनकं तत् ।” इति भाषापरिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेत¦ त्रि॰ सम् + अव--इण--क्त।

१ मिलिते

२ समूहान्वितेन्यायोक्तेन समवायसम्बन्धेन

३ स्थिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेत¦ mfn. (-तः-ता-तं)
1. Mixed, mingled, blended.
2. Collected, assem- bled.
3. Connected with, related to, as properties with things.
4. Comprised in one genus. E. सम् and अव before इण् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेत [samavēta], p. p.

Come together, met, united, joined; धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः Bg.1.1.

Intimately united, or inherent, inseparably connected.

Comprised or contained in a larger number. -Comp. -अर्थंa. significant, instructive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेत/ सम्-अवे mfn. come together , met , assembled , united , all Mn. MBh. etc.

समवेत/ सम्-अवे mfn. closely connected with , contained or comprised or inherent in( comp. ) Sa1h. Sarvad.

समवेत/ सम्-अवे mfn. approached , come to( acc. ) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=समवेत&oldid=396104" इत्यस्माद् प्रतिप्राप्तम्