समस्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समस्वर/ सम--स्वर mfn. having the same or a similar tone or accent RPra1t.

"https://sa.wiktionary.org/w/index.php?title=समस्वर&oldid=396342" इत्यस्माद् प्रतिप्राप्तम्