समाख्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाख्या, स्त्री, (समाख्यायतेऽनयेति । सम् + आ + ख्या + अङ् ।) कीर्त्तिः । इति शब्दरत्ना- वली ॥ संज्ञा । यथा, -- “सपिण्डीकरणसमाख्यासिद्ध्यर्थं सुतरां तत्र तथाचरणम् ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाख्या¦ स्त्री समाख्यायतेऽनया सम् + आ + ख्या--अङ्।

१ कीर्त्तौ अमरः

२ संज्ञायाञ्च।

३ योगेनार्थबोधने
“स्थानंक्रमो योगबलं समाख्या” शास्त्रदीपिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाख्या¦ f. (-ख्या)
1. Fame, reputation.
2. Appellation. E. सम् all, आङ् before ख्या to tell or declare, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाख्या [samākhyā], 2 P.

To count, reckon.

To relate, tell.

To declare, proclaim.

To sum up, add together.

समाख्या [samākhyā], 1 Fame, reputation, celebrity

A name, appellation; दीक्षणीया इति च तादर्थ्यकरी समाख्या भवति । ŚB. on MS.5.3.31.

Explanation, interpretation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाख्या/ सम्-आ- P. -ख्याति, to reckon up , count up , calculate , enumerate Mn. MBh. R. ; to relate fully , report , communicate , tell , declare MBh. Ka1v. etc.

समाख्या/ सम्-आख्या f. name , appellation Nir. Kan2. BhP.

समाख्या/ सम्-आख्या f. explanation , interpretation Sarvad.

समाख्या/ सम्-आख्या f. report , fame , celebrity L.

"https://sa.wiktionary.org/w/index.php?title=समाख्या&oldid=396526" इत्यस्माद् प्रतिप्राप्तम्