समानार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समानार्थ/ समाना m. equivalence Lalit.

समानार्थ/ समाना mf( आ)n. having the same object or end A1s3vS3r. R.

समानार्थ/ समाना mf( आ)n. having the -ssame meaning as( instr. or comp. ) Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=समानार्थ&oldid=397284" इत्यस्माद् प्रतिप्राप्तम्