समाप्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाप्तिः, स्त्री, (सम् + आप् + क्तिन् ।) अव- सानम् । (यथा, कुमारे । ३ । २७ । “सद्यः प्रबालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे । निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य ॥”) समर्थनम् । इति मेदिनी ॥ परिप्राप्तिः । इति शब्दरत्नावली ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाप्ति¦ स्त्री सम् + आप--क्तिन्।
१ अवहाने
२ समर्थने मेदि॰।
३ प्राप्तौ शब्दच॰।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाप्ति¦ f. (-प्तिः)
1. End, completion, perfection, conclusion, finish.
2. Reconciling differences, putting an end to disputes, &c. E. सम् implying completion, आप् to get or gain, aff. क्तिन् |
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाप्तिः [samāptiḥ], f.
End, conclusion, completion, termination.
Accomplishment, fulfilment, perfection.
Reconciling or settling differences, making up quarrels.
Perfection, development; नीते समाप्तिं नवचूतबाणे Ku.3. 27.
Dissolution (of the body); आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् Ms.2.244.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समाप्ति/ सम्-आप्ति f. complete acquisition (as of knowledge or learning) A1past. ,
समाप्ति/ सम्-आप्ति f. accomplishment , completion , perfection , conclusion , solution (of the body) Mn. ii , 244
समाप्ति/ सम्-आप्ति f. reconciling differences , putting an end to disputes L.