समाहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहितः, त्रि, (सम् + आ + धा + क्तः ।) समा- धिस्थः । (यथा, देवीभागवते । १ । १७ । ६६ । “स्नात्वा प्रातःक्रियां कृत्वा पुनरास्ते समा- हितः ॥”) उक्तसिद्धान्तः । आहितः । निर्विवादीकृतः । प्रतिज्ञातः । इति मेदिनी ॥ निष्पन्नः । इति धरणिः ॥ शुचौ, पुं । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहित वि।

अङ्गीकृतम्

समानार्थक:ऊरीकृत,उररीकृत,अङ्गीकृत,आश्रुत,प्रतिज्ञात,सङ्गीर्ण,विदित,संश्रुत,समाहित,उपश्रुत,उपगत

3।1।109।1।4

सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्. ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहित¦ त्रि॰ सम् + आ + धा--क्त।

१ कृतसमाधौ

२ आहिते

३ प्रतिज्ञाते मेदि॰

४ निष्पन्ने धरणिः

५ शुद्धे शब्दच॰।

६ कृतसमाधाने। भावे क्त।

६ समाधाने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहित¦ mfn. (-तः-ता-तं)
1. Promised, agreed or assented to.
2. Absorbed in meditation, absent, abstracted or having the senses steadily held in subjection.
3. Concluded, demonstrated, following from what has been said.
4. Composed, reconciled, put an end to, (as a contest or dispute.)
5. Placed, deposited, delivered.
6. Pure, purified.
7. Finished, completed.
8. Cool, collected, firm.
9. Assembled. n. (-तं) (In rhetoric,) The expression or description of attentiveness. E. सम् and आङ् implying collection or perfection, धा to have or hold, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहित [samāhita], p. p.

Brought together, assembled.

Adjusted, settled.

Composed, collected, calm (as mind).

Intent on, absorbed in, concentrated.

Finished.

Agreed upon.

Arranged, disposed; जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम् Mb.12.2.27.

Inferred.

Accomplished, finished; कण्ठस्थितेन पठितेन समाहितेन (स्तोत्रेण) Śiva-mahimna 39.

Deposited, entrusted; समाहितं हि मे श्वश्वा हृदये यत् स्थिरं मम Rām.2. 118.7; see समाधा also.

Equable, temperate; मृदुसूर्याः सुनीहाराः पटुशीताः समाहिताः (दिवसाः) Rām.3.16.11.

Like, resembling; देशान्तरगता ये च द्विजा धर्मसमाहिताः Rām.7.91.13.

Despatched; तत्ते मनीषितं वाक्यं येन वासि समाहितः Rām.7.13.16.

Harmonious. -तः A holy man. -तम् Intentness, intent devotion (to any object).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाहित/ सम्-आहित mfn. put or held together joined assembled , combined , united( pl. " all taken together ") S3Br. MBh. etc.

समाहित/ सम्-आहित mfn. joined or furnished or provided with( instr. or comp. ) ib.

समाहित/ सम्-आहित mfn. put to , added (as fuel to fire) AV.

समाहित/ सम्-आहित mfn. put or placed in or upon , directed , applied , fixed , imposed , deposited , entrusted , delivered over ib. etc.

समाहित/ सम्-आहित mfn. composed , collected , concentrated (as the thoughts upon , with loc. )

समाहित/ सम्-आहित mfn. one who has collected his thoughts or is fixed in abstract meditation , quite devoted to or intent upon (with loc. ) , devout , steadfast , firm Up. MBh. etc.

समाहित/ सम्-आहित mfn. put in order , set right , adjusted R.

समाहित/ सम्-आहित mfn. suppressed , repressed , lowered (as speech) L.

समाहित/ सम्-आहित mfn. made , rendered Hariv.

समाहित/ सम्-आहित mfn. completed , finished , ended MBh.

समाहित/ सम्-आहित mfn. concluded , inferred , demonstrated , established L.

समाहित/ सम्-आहित mfn. granted , admitted , recognised , approved A1past. Hariv.

समाहित/ सम्-आहित mfn. corresponding or equal to , like , resembling( comp. ) R. Hariv.

समाहित/ सम्-आहित mfn. harmonious , sounding faultlessly L.

समाहित/ सम्-आहित m. a pure or holy man MW.

समाहित/ सम्-आहित n. great attention or intentness MW.

समाहित/ सम्-आहित n. (in rhet. )a partic. kind of comparison Va1m. iv , 3 , 29

समाहित/ सम्-आहित See. p. 1160 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=समाहित&oldid=398473" इत्यस्माद् प्रतिप्राप्तम्