समुचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुचितः, त्रि, (सम्यगुचितः । उपयुक्तः । यथा, -- “वदामस्त किंवा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकमसिते तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः ॥” इति तन्त्रसारधृतश्यामास्तोत्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुचित¦ त्रि॰ सम् + उच--क्त। सम्यग् उपयुक्ते समञ्जसे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुचित¦ mfn. (-तः-ता-तं) Fit, right, proper. E. सम् intensitive, उचित proper.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुचित [samucita], a.

Well-suited, proper.

Accustomed to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुचित/ सम्-उचित mfn. delighted in , liked , well suited , fit , right , proper R. Megh. Inscr.

समुचित/ सम्-उचित mfn. accustomed or used to( gen. ) Megh.

"https://sa.wiktionary.org/w/index.php?title=समुचित&oldid=399034" इत्यस्माद् प्रतिप्राप्तम्