समुच्चय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्चयः, पुं, (सं + उत् + चि + अच् ।) समा- हारः । इत्यमरः । ३ । २ । १६ ॥ यथा, -- “राशौ द्वयोर्बहूनाञ्च समाहारः समुच्चयः ॥” इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । ४९ । “सर्व्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्म्मिता विश्वसृजा प्रयन्ता- देकस्थसौन्दर्य्यदिदृक्षयेव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्चय पुं।

राशीकरणम्

समानार्थक:समाहार,समुच्चय

3।2।16।1।4

अपहारस्त्वपचयः समाहारः समुच्चयः। प्रत्याहार उपादानं विहारस्तु परिक्रमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्चय¦ पु॰ सम् + उद् + चि--अच्।

१ द्वित्रादीनां राशौ अमरःपरस्परनिरपेक्षाणामनेकेषामेकस्मिन्

३ क्रियादावन्वये चयथा देवदत्तो यज्ञदत्तश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोःपरस्परसापेकताभावेऽपि एकस्मिन् गमने अन्वयः। तद्वाचकश्च प्रायेण चकारः क्वचित् तथादिशब्दोऽपि।

३ सहाहारे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्चय¦ m. (-यः)
1. Assemblage, collection, either in thought or fact.
2. Conjunction of words or sentences, the power of the particle and, or also; but it implies the conjunction of different objects [Page766-a+ 60] of one act or different acts with the same object, as ईश्वरं गुरुञ्च भजस्व worship GOD, and (or also) the Guru. E. सम् and उद् before चि to collect, aff. अच् or णच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्चयः [samuccayḥ], 1 Collection, assemblage, aggregation, mass, multitude.

Conjunction of words or sentences; see च.

A figure of speech; K. P.1 (Kārikās 115 and 116); (it consists in joining together two or more things, independent of each other, but connected in idea with reference to some common action). -Comp.

-अलंकारः the समुच्चय figure of speceh. -उपमा a simile containing the above figure; समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव । ह्लादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी Kāv.2.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुच्चय/ सम्-उच्चय m. aggregation , accumulation , collection , assemblage , multitude Ka1v.

समुच्चय/ सम्-उच्चय m. totality , aggreseutences (as by the particle च, " and ") , conjunctive sense ( opp. to the disjunctive वा, " or ") Nir. Gr2S. Sus3r. etc.

समुच्चय/ सम्-उच्चय m. (in rhet. )a figure of speech (the joining together of two or more independent things associated in idea with some common action) Sa1h. Kpr.

"https://sa.wiktionary.org/w/index.php?title=समुच्चय&oldid=399045" इत्यस्माद् प्रतिप्राप्तम्