समुद्भव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्भव¦ पु॰ सम् + उद् + भू--अप्। समुत्पत्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्भव¦ mfn. (-वः-वा-वं) Born or produced. m. (-वः) Production, origin. E. सम् and उद् before भव being.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्भवः [samudbhavḥ], 1 Origin, production; अनुजीवी स्वजातिभ्यो गुणेभ्यश्च समुद्भवः Mb.12.59.69.

Revival.

N. of Agni at the व्रतादेश.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समुद्भव/ सम्-उद्भव m. ( ifc. f( आ). )existence , production , origin( ifc. either " arisen or produced from " or " being the source of ") Mn. MBh. etc.

समुद्भव/ सम्-उद्भव m. coming to life again , revival MBh.

समुद्भव/ सम्-उद्भव m. N. of अग्निat the व्रता-देशGr2ihya1s.

"https://sa.wiktionary.org/w/index.php?title=समुद्भव&oldid=399862" इत्यस्माद् प्रतिप्राप्तम्