सम्पत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पत्तिः, स्त्री, (सं + पद् + क्तिन् ।) विभवोत्- कर्षः । तत्पर्य्यायः । श्रीः २ लक्ष्मीः ३ सम्पद् ४ । इत्यमरः । २ । ८ । ८२ ॥ ऋद्धिः ५ । इति जटाधरः ॥ भूतिः ६ । इति मेदिनी ॥ (यथा, कथासरित्- सागरे । २४ । १६१ । “तदैव च ददौ तस्मै सुतां क्लेशविवर्द्धिताम् । निजां शिवाय सम्पत्तिमिव मूढत्वहारिताम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पत्ति स्त्री।

धनसमृद्धिः

समानार्थक:सम्पद्,सम्पत्ति,श्री,लक्ष्मी,भग,भूति

2।8।82।1।1

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पत्ति¦ स्त्री सम् + पद--क्तिन्।

१ अतिविभवे अमरः

२ अनु-रूपात्मभावे यस्य यद्रूपता उचिता तस्य तथाभवने चसि॰ कौ॰

३ विभूतौ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पत्ति¦ f. (-त्तिः)
1. Prosperity, success, increase of wealth, power or happiness.
2. Excellence of qualities.
3. A sort of medicinal root. E. सम् implying perfection, पद् to go, aff. क्तिन्; also सम्पद् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पत्ति/ सम्-पत्ति f. prosperity , welfare , good fortune , success , accomplishment , fulfilment , turning out well( instr. = " at random ") Nir. R. etc.

सम्पत्ति/ सम्-पत्ति f. concord , agreement S3rS.

सम्पत्ति/ सम्-पत्ति f. attainment , acquisition , enjoyment , possession AitBr. etc.

सम्पत्ति/ सम्-पत्ति f. becoming , turning into S3am2k.

सम्पत्ति/ सम्-पत्ति f. being , existing , existence Sus3r. Hcat.

सम्पत्ति/ सम्-पत्ति f. good state or condition , excellence MBh. Sus3r.

सम्पत्ति/ सम्-पत्ति f. plenty , abundance , affluence Ka1v. Katha1s. Ma1rkP.

सम्पत्ति/ सम्-पत्ति f. a sort of medicinal root W.

सम्पत्ति/ सम्-पत्ति f. a partic. कला(See. )of प्रकृतिand wife of ईशानCat.

"https://sa.wiktionary.org/w/index.php?title=सम्पत्ति&oldid=505385" इत्यस्माद् प्रतिप्राप्तम्