सम्पूर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पूर्णम्, त्रि, (सं + पॄ + क्तः ।) समग्रम् । परि- पूर्णम् । साङ्गम् । यथा, -- “गृहीतेऽस्मिन् व्रते देव ! यद्यपूर्णे त्वहं म्रिये । तन्मे भवतु संपूर्णं त्वत्प्रसादाज्जनार्द्दन ! ॥” इति तिथ्यादितत्त्वम् ॥

सम्पूर्णः, पुं, (सं + पॄ + क्तः ।) रागस्य जाति- विशेषः । स तु सप्तस्वरमिश्रितरागिण्यः । यथा, “औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः । सम्पूर्णः सप्तभिः प्रोक्तो रागजातिस्त्रिधा मता ॥” इति सङ्गीतरत्नाकरः ॥ अपि च । सम्पूर्णस्वराः सा ऋ ग म प ध नि । सम्पूर्णरागाः सप्तभिः स्वरैर्यथा । नाट- वसन्तादयः । इति सङ्गीतदामोदरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पूर्ण¦ त्रि॰ सम् + पूर--क्त।

१ परिपूर्णे

२ समग्रे च
“आदित्यो-दयवेलायाः प्राङ्मूहूर्त्तद्वयान्विता। एकादशी हि सम्पू-र्णे” ति स्मृत्युक्ते

३ एकादशीभेदे स्त्री ति॰ त॰। शुद्धे

४ षष्टि-दण्डात्मकतिथिमात्रे स्त्री तिथिशब्दे

३२

९३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पूर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Whole, entire.
2. Complete, finished. m. (-र्णः) Any mode of music in which all the notes of the gamut are [Page769-a+ 60] employed. n. (-र्णं) Ether, the etherial matter or atmosphere. E. सम् intensitive, and पूर् to fill, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पूर्ण/ सम्-पूर्ण mfn. completely filled or full (also said of the moon) , full of , completely endowed or furnished with( instr. , gen. , or comp. ) MBh. Ka1v. etc.

सम्पूर्ण/ सम्-पूर्ण mfn. complete (also in number) , whole , entire Mn. MBh. etc.

सम्पूर्ण/ सम्-पूर्ण mfn. abundant , excessive Bhartr2.

सम्पूर्ण/ सम्-पूर्ण mfn. possessed of plenty S3a1rn3gP.

सम्पूर्ण/ सम्-पूर्ण mfn. fulfilled , accomplished , Mr2icch. S3ak.

सम्पूर्ण/ सम्-पूर्ण m. (in music) a scale which comprehends all the notes of the gamut W.

सम्पूर्ण/ सम्-पूर्ण m. one of the four wagtails employed for augury VarBr2S. xl , 2

सम्पूर्ण/ सम्-पूर्ण n. ether , the ethereal element or atmosphere W.

"https://sa.wiktionary.org/w/index.php?title=सम्पूर्ण&oldid=401346" इत्यस्माद् प्रतिप्राप्तम्