सम्पूर्णता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पूर्णता/ सम्-पूर्ण---ता f. complete fulness , perfection , completeness Ra1jat. (also -त्वW. )

सम्पूर्णता/ सम्-पूर्ण---ता f. a full measure(736230 -युक्तmfn. " possessing abundance or one's fill ") Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=सम्पूर्णता&oldid=401362" इत्यस्माद् प्रतिप्राप्तम्