सम्प्रतीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रतीतिः, स्त्री, सम्यक्ख्यातिः । सम्यग्ज्ञानम् । संप्रतिपूर्व्वेनधातोः क्तिन्प्रत्ययेन निष्पन्नम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रतीति¦ f. (-तिः)
1. Fame, notoriety.
2. Compliance. E. सम् before प्रतीति, the same.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रतीति/ सम्-प्रती f. complete belief or trust , full knowledge , notoriety , fame Kir.

सम्प्रतीति/ सम्-प्रती f. respect for , compliance MW.

"https://sa.wiktionary.org/w/index.php?title=सम्प्रतीति&oldid=401771" इत्यस्माद् प्रतिप्राप्तम्