सम्प्रेषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्प्रेषण/ सम्- n. the act of sending forth together , sending away , despatching Mn. MBh. etc.

सम्प्रेषण/ सम्- n. dismissal R.

"https://sa.wiktionary.org/w/index.php?title=सम्प्रेषण&oldid=402509" इत्यस्माद् प्रतिप्राप्तम्